आदित्य हृदय स्तोत्र -<br /><br />विनियोग-<br />ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि: अनुष्टुप्छन्दःआदित्यहृदयभूतो<br />भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौसर्वत्र जयसिद्धौ च विनियोगः।<br /><br />ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । <br />रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥<br /><br />दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । <br />उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥<br /><br />राम राम महाबाहो श्रृणु गुह्मं सनातनम् । <br />येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥<br /><br />आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । <br />जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥<br /><br />सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । <br />चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥<br /><br />रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । <br />पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥<br /><br />सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । <br />एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥7॥<br /><br />एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । <br />महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥<br /><br />पितरो वसव: साध्या अश्विनौ मरुतो मनु: । <br />वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥<br /><br />आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान् । <br />सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥<br /><br />हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । <br />तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥11॥<br /><br />हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । <br />अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥<br /><br />व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । <br />घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥<br /><br />आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। <br />कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥<br /><br />नक्षत्रग्रहताराणामधिपो विश्वभावन: । <br />तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥<br /><br />नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । <br />ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥<br /><br />जयाय जयभद्राय हर्यश्वाय नमो नम: । <br />नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥<br /><br />नम उग्राय वीराय सारंगाय नमो नम: । <br />नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥<br /><br />ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । <br />भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥<br /><br />तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । <br />कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥<br /><br />तप्तचामीकराभाय हरये विश्वकर्मणे । <br />नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥<br /><br />नाशयत्येष वै भूतं तमेष सृजति प्रभु: । <br />पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥<br /><br />एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । <br />एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23॥<br /><br />देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । <br />यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥<br /><br />एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । <br />कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥25॥<br /><br />पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । <br />एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥<br /><br />अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । <br />एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥27॥<br /><br />एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ <br />धारयामास सुप्रीतो राघव प्रयतात्मवान् ॥28॥<br /><br />आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । <br />त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥<br /><br />रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । <br />सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥<br /><br />अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।<br />निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति॥31॥<br />